Declension table of vaiduṣya

Deva

NeuterSingularDualPlural
Nominativevaiduṣyam vaiduṣye vaiduṣyāṇi
Vocativevaiduṣya vaiduṣye vaiduṣyāṇi
Accusativevaiduṣyam vaiduṣye vaiduṣyāṇi
Instrumentalvaiduṣyeṇa vaiduṣyābhyām vaiduṣyaiḥ
Dativevaiduṣyāya vaiduṣyābhyām vaiduṣyebhyaḥ
Ablativevaiduṣyāt vaiduṣyābhyām vaiduṣyebhyaḥ
Genitivevaiduṣyasya vaiduṣyayoḥ vaiduṣyāṇām
Locativevaiduṣye vaiduṣyayoḥ vaiduṣyeṣu

Compound vaiduṣya -

Adverb -vaiduṣyam -vaiduṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria