Declension table of vaiduṣa

Deva

NeuterSingularDualPlural
Nominativevaiduṣam vaiduṣe vaiduṣāṇi
Vocativevaiduṣa vaiduṣe vaiduṣāṇi
Accusativevaiduṣam vaiduṣe vaiduṣāṇi
Instrumentalvaiduṣeṇa vaiduṣābhyām vaiduṣaiḥ
Dativevaiduṣāya vaiduṣābhyām vaiduṣebhyaḥ
Ablativevaiduṣāt vaiduṣābhyām vaiduṣebhyaḥ
Genitivevaiduṣasya vaiduṣayoḥ vaiduṣāṇām
Locativevaiduṣe vaiduṣayoḥ vaiduṣeṣu

Compound vaiduṣa -

Adverb -vaiduṣam -vaiduṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria