Declension table of vaidhasa

Deva

NeuterSingularDualPlural
Nominativevaidhasam vaidhase vaidhasāni
Vocativevaidhasa vaidhase vaidhasāni
Accusativevaidhasam vaidhase vaidhasāni
Instrumentalvaidhasena vaidhasābhyām vaidhasaiḥ
Dativevaidhasāya vaidhasābhyām vaidhasebhyaḥ
Ablativevaidhasāt vaidhasābhyām vaidhasebhyaḥ
Genitivevaidhasasya vaidhasayoḥ vaidhasānām
Locativevaidhase vaidhasayoḥ vaidhaseṣu

Compound vaidhasa -

Adverb -vaidhasam -vaidhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria