Declension table of vaidharmyadṛṣṭānta

Deva

MasculineSingularDualPlural
Nominativevaidharmyadṛṣṭāntaḥ vaidharmyadṛṣṭāntau vaidharmyadṛṣṭāntāḥ
Vocativevaidharmyadṛṣṭānta vaidharmyadṛṣṭāntau vaidharmyadṛṣṭāntāḥ
Accusativevaidharmyadṛṣṭāntam vaidharmyadṛṣṭāntau vaidharmyadṛṣṭāntān
Instrumentalvaidharmyadṛṣṭāntena vaidharmyadṛṣṭāntābhyām vaidharmyadṛṣṭāntaiḥ vaidharmyadṛṣṭāntebhiḥ
Dativevaidharmyadṛṣṭāntāya vaidharmyadṛṣṭāntābhyām vaidharmyadṛṣṭāntebhyaḥ
Ablativevaidharmyadṛṣṭāntāt vaidharmyadṛṣṭāntābhyām vaidharmyadṛṣṭāntebhyaḥ
Genitivevaidharmyadṛṣṭāntasya vaidharmyadṛṣṭāntayoḥ vaidharmyadṛṣṭāntānām
Locativevaidharmyadṛṣṭānte vaidharmyadṛṣṭāntayoḥ vaidharmyadṛṣṭānteṣu

Compound vaidharmyadṛṣṭānta -

Adverb -vaidharmyadṛṣṭāntam -vaidharmyadṛṣṭāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria