Declension table of vaicakṣaṇya

Deva

NeuterSingularDualPlural
Nominativevaicakṣaṇyam vaicakṣaṇye vaicakṣaṇyāni
Vocativevaicakṣaṇya vaicakṣaṇye vaicakṣaṇyāni
Accusativevaicakṣaṇyam vaicakṣaṇye vaicakṣaṇyāni
Instrumentalvaicakṣaṇyena vaicakṣaṇyābhyām vaicakṣaṇyaiḥ
Dativevaicakṣaṇyāya vaicakṣaṇyābhyām vaicakṣaṇyebhyaḥ
Ablativevaicakṣaṇyāt vaicakṣaṇyābhyām vaicakṣaṇyebhyaḥ
Genitivevaicakṣaṇyasya vaicakṣaṇyayoḥ vaicakṣaṇyānām
Locativevaicakṣaṇye vaicakṣaṇyayoḥ vaicakṣaṇyeṣu

Compound vaicakṣaṇya -

Adverb -vaicakṣaṇyam -vaicakṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria