Declension table of vaicārika

Deva

NeuterSingularDualPlural
Nominativevaicārikam vaicārike vaicārikāṇi
Vocativevaicārika vaicārike vaicārikāṇi
Accusativevaicārikam vaicārike vaicārikāṇi
Instrumentalvaicārikeṇa vaicārikābhyām vaicārikaiḥ
Dativevaicārikāya vaicārikābhyām vaicārikebhyaḥ
Ablativevaicārikāt vaicārikābhyām vaicārikebhyaḥ
Genitivevaicārikasya vaicārikayoḥ vaicārikāṇām
Locativevaicārike vaicārikayoḥ vaicārikeṣu

Compound vaicārika -

Adverb -vaicārikam -vaicārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria