Declension table of vaibhrāja

Deva

MasculineSingularDualPlural
Nominativevaibhrājaḥ vaibhrājau vaibhrājāḥ
Vocativevaibhrāja vaibhrājau vaibhrājāḥ
Accusativevaibhrājam vaibhrājau vaibhrājān
Instrumentalvaibhrājena vaibhrājābhyām vaibhrājaiḥ vaibhrājebhiḥ
Dativevaibhrājāya vaibhrājābhyām vaibhrājebhyaḥ
Ablativevaibhrājāt vaibhrājābhyām vaibhrājebhyaḥ
Genitivevaibhrājasya vaibhrājayoḥ vaibhrājānām
Locativevaibhrāje vaibhrājayoḥ vaibhrājeṣu

Compound vaibhrāja -

Adverb -vaibhrājam -vaibhrājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria