Declension table of vaibhava

Deva

NeuterSingularDualPlural
Nominativevaibhavam vaibhave vaibhavāni
Vocativevaibhava vaibhave vaibhavāni
Accusativevaibhavam vaibhave vaibhavāni
Instrumentalvaibhavena vaibhavābhyām vaibhavaiḥ
Dativevaibhavāya vaibhavābhyām vaibhavebhyaḥ
Ablativevaibhavāt vaibhavābhyām vaibhavebhyaḥ
Genitivevaibhavasya vaibhavayoḥ vaibhavānām
Locativevaibhave vaibhavayoḥ vaibhaveṣu

Compound vaibhava -

Adverb -vaibhavam -vaibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria