Declension table of vaibhāṣika

Deva

NeuterSingularDualPlural
Nominativevaibhāṣikam vaibhāṣike vaibhāṣikāṇi
Vocativevaibhāṣika vaibhāṣike vaibhāṣikāṇi
Accusativevaibhāṣikam vaibhāṣike vaibhāṣikāṇi
Instrumentalvaibhāṣikeṇa vaibhāṣikābhyām vaibhāṣikaiḥ
Dativevaibhāṣikāya vaibhāṣikābhyām vaibhāṣikebhyaḥ
Ablativevaibhāṣikāt vaibhāṣikābhyām vaibhāṣikebhyaḥ
Genitivevaibhāṣikasya vaibhāṣikayoḥ vaibhāṣikāṇām
Locativevaibhāṣike vaibhāṣikayoḥ vaibhāṣikeṣu

Compound vaibhāṣika -

Adverb -vaibhāṣikam -vaibhāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria