Declension table of vaiṣamya

Deva

NeuterSingularDualPlural
Nominativevaiṣamyam vaiṣamye vaiṣamyāṇi
Vocativevaiṣamya vaiṣamye vaiṣamyāṇi
Accusativevaiṣamyam vaiṣamye vaiṣamyāṇi
Instrumentalvaiṣamyeṇa vaiṣamyābhyām vaiṣamyaiḥ
Dativevaiṣamyāya vaiṣamyābhyām vaiṣamyebhyaḥ
Ablativevaiṣamyāt vaiṣamyābhyām vaiṣamyebhyaḥ
Genitivevaiṣamyasya vaiṣamyayoḥ vaiṣamyāṇām
Locativevaiṣamye vaiṣamyayoḥ vaiṣamyeṣu

Compound vaiṣamya -

Adverb -vaiṣamyam -vaiṣamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria