Declension table of vaiṣṇavadīkṣā

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavadīkṣā vaiṣṇavadīkṣe vaiṣṇavadīkṣāḥ
Vocativevaiṣṇavadīkṣe vaiṣṇavadīkṣe vaiṣṇavadīkṣāḥ
Accusativevaiṣṇavadīkṣām vaiṣṇavadīkṣe vaiṣṇavadīkṣāḥ
Instrumentalvaiṣṇavadīkṣayā vaiṣṇavadīkṣābhyām vaiṣṇavadīkṣābhiḥ
Dativevaiṣṇavadīkṣāyai vaiṣṇavadīkṣābhyām vaiṣṇavadīkṣābhyaḥ
Ablativevaiṣṇavadīkṣāyāḥ vaiṣṇavadīkṣābhyām vaiṣṇavadīkṣābhyaḥ
Genitivevaiṣṇavadīkṣāyāḥ vaiṣṇavadīkṣayoḥ vaiṣṇavadīkṣāṇām
Locativevaiṣṇavadīkṣāyām vaiṣṇavadīkṣayoḥ vaiṣṇavadīkṣāsu

Adverb -vaiṣṇavadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria