Declension table of vaiṣṇava

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavaḥ vaiṣṇavau vaiṣṇavāḥ
Vocativevaiṣṇava vaiṣṇavau vaiṣṇavāḥ
Accusativevaiṣṇavam vaiṣṇavau vaiṣṇavān
Instrumentalvaiṣṇavena vaiṣṇavābhyām vaiṣṇavaiḥ vaiṣṇavebhiḥ
Dativevaiṣṇavāya vaiṣṇavābhyām vaiṣṇavebhyaḥ
Ablativevaiṣṇavāt vaiṣṇavābhyām vaiṣṇavebhyaḥ
Genitivevaiṣṇavasya vaiṣṇavayoḥ vaiṣṇavānām
Locativevaiṣṇave vaiṣṇavayoḥ vaiṣṇaveṣu

Compound vaiṣṇava -

Adverb -vaiṣṇavam -vaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria