Declension table of vaiḍāla

Deva

MasculineSingularDualPlural
Nominativevaiḍālaḥ vaiḍālau vaiḍālāḥ
Vocativevaiḍāla vaiḍālau vaiḍālāḥ
Accusativevaiḍālam vaiḍālau vaiḍālān
Instrumentalvaiḍālena vaiḍālābhyām vaiḍālaiḥ vaiḍālebhiḥ
Dativevaiḍālāya vaiḍālābhyām vaiḍālebhyaḥ
Ablativevaiḍālāt vaiḍālābhyām vaiḍālebhyaḥ
Genitivevaiḍālasya vaiḍālayoḥ vaiḍālānām
Locativevaiḍāle vaiḍālayoḥ vaiḍāleṣu

Compound vaiḍāla -

Adverb -vaiḍālam -vaiḍālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria