Declension table of vahat

Deva

MasculineSingularDualPlural
Nominativevahan vahantau vahantaḥ
Vocativevahan vahantau vahantaḥ
Accusativevahantam vahantau vahataḥ
Instrumentalvahatā vahadbhyām vahadbhiḥ
Dativevahate vahadbhyām vahadbhyaḥ
Ablativevahataḥ vahadbhyām vahadbhyaḥ
Genitivevahataḥ vahatoḥ vahatām
Locativevahati vahatoḥ vahatsu

Compound vahat -

Adverb -vahantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria