सुबन्तावली वहत्

Roma

पुमान्एकद्विबहु
प्रथमावहन् वहन्तौ वहन्तः
सम्बोधनम्वहन् वहन्तौ वहन्तः
द्वितीयावहन्तम् वहन्तौ वहतः
तृतीयावहता वहद्भ्याम् वहद्भिः
चतुर्थीवहते वहद्भ्याम् वहद्भ्यः
पञ्चमीवहतः वहद्भ्याम् वहद्भ्यः
षष्ठीवहतः वहतोः वहताम्
सप्तमीवहति वहतोः वहत्सु

समास वहत्

अव्यय ॰वहन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria