Declension table of ?vahanīya

Deva

MasculineSingularDualPlural
Nominativevahanīyaḥ vahanīyau vahanīyāḥ
Vocativevahanīya vahanīyau vahanīyāḥ
Accusativevahanīyam vahanīyau vahanīyān
Instrumentalvahanīyena vahanīyābhyām vahanīyaiḥ vahanīyebhiḥ
Dativevahanīyāya vahanīyābhyām vahanīyebhyaḥ
Ablativevahanīyāt vahanīyābhyām vahanīyebhyaḥ
Genitivevahanīyasya vahanīyayoḥ vahanīyānām
Locativevahanīye vahanīyayoḥ vahanīyeṣu

Compound vahanīya -

Adverb -vahanīyam -vahanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria