सुबन्तावली ?वहनीय

Roma

पुमान्एकद्विबहु
प्रथमावहनीयः वहनीयौ वहनीयाः
सम्बोधनम्वहनीय वहनीयौ वहनीयाः
द्वितीयावहनीयम् वहनीयौ वहनीयान्
तृतीयावहनीयेन वहनीयाभ्याम् वहनीयैः वहनीयेभिः
चतुर्थीवहनीयाय वहनीयाभ्याम् वहनीयेभ्यः
पञ्चमीवहनीयात् वहनीयाभ्याम् वहनीयेभ्यः
षष्ठीवहनीयस्य वहनीययोः वहनीयानाम्
सप्तमीवहनीये वहनीययोः वहनीयेषु

समास वहनीय

अव्यय ॰वहनीयम् ॰वहनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria