Declension table of ?vahamāna

Deva

NeuterSingularDualPlural
Nominativevahamānam vahamāne vahamānāni
Vocativevahamāna vahamāne vahamānāni
Accusativevahamānam vahamāne vahamānāni
Instrumentalvahamānena vahamānābhyām vahamānaiḥ
Dativevahamānāya vahamānābhyām vahamānebhyaḥ
Ablativevahamānāt vahamānābhyām vahamānebhyaḥ
Genitivevahamānasya vahamānayoḥ vahamānānām
Locativevahamāne vahamānayoḥ vahamāneṣu

Compound vahamāna -

Adverb -vahamānam -vahamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria