सुबन्तावली ?वहमान

Roma

नपुंसकम्एकद्विबहु
प्रथमावहमानम् वहमाने वहमानानि
सम्बोधनम्वहमान वहमाने वहमानानि
द्वितीयावहमानम् वहमाने वहमानानि
तृतीयावहमानेन वहमानाभ्याम् वहमानैः
चतुर्थीवहमानाय वहमानाभ्याम् वहमानेभ्यः
पञ्चमीवहमानात् वहमानाभ्याम् वहमानेभ्यः
षष्ठीवहमानस्य वहमानयोः वहमानानाम्
सप्तमीवहमाने वहमानयोः वहमानेषु

समास वहमान

अव्यय ॰वहमानम् ॰वहमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria