सुबन्तावली ?वङ्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावङ्किष्यन्ती वङ्किष्यन्त्यौ वङ्किष्यन्त्यः
सम्बोधनम्वङ्किष्यन्ति वङ्किष्यन्त्यौ वङ्किष्यन्त्यः
द्वितीयावङ्किष्यन्तीम् वङ्किष्यन्त्यौ वङ्किष्यन्तीः
तृतीयावङ्किष्यन्त्या वङ्किष्यन्तीभ्याम् वङ्किष्यन्तीभिः
चतुर्थीवङ्किष्यन्त्यै वङ्किष्यन्तीभ्याम् वङ्किष्यन्तीभ्यः
पञ्चमीवङ्किष्यन्त्याः वङ्किष्यन्तीभ्याम् वङ्किष्यन्तीभ्यः
षष्ठीवङ्किष्यन्त्याः वङ्किष्यन्त्योः वङ्किष्यन्तीनाम्
सप्तमीवङ्किष्यन्त्याम् वङ्किष्यन्त्योः वङ्किष्यन्तीषु

समास वङ्किष्यन्ति वङ्किष्यन्ती

अव्यय ॰वङ्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria