सुबन्तावली ?वङ्घिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावङ्घिष्यमाणः वङ्घिष्यमाणौ वङ्घिष्यमाणाः
सम्बोधनम्वङ्घिष्यमाण वङ्घिष्यमाणौ वङ्घिष्यमाणाः
द्वितीयावङ्घिष्यमाणम् वङ्घिष्यमाणौ वङ्घिष्यमाणान्
तृतीयावङ्घिष्यमाणेन वङ्घिष्यमाणाभ्याम् वङ्घिष्यमाणैः वङ्घिष्यमाणेभिः
चतुर्थीवङ्घिष्यमाणाय वङ्घिष्यमाणाभ्याम् वङ्घिष्यमाणेभ्यः
पञ्चमीवङ्घिष्यमाणात् वङ्घिष्यमाणाभ्याम् वङ्घिष्यमाणेभ्यः
षष्ठीवङ्घिष्यमाणस्य वङ्घिष्यमाणयोः वङ्घिष्यमाणानाम्
सप्तमीवङ्घिष्यमाणे वङ्घिष्यमाणयोः वङ्घिष्यमाणेषु

समास वङ्घिष्यमाण

अव्यय ॰वङ्घिष्यमाणम् ॰वङ्घिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria