Declension table of ?vāñchoddhāra

Deva

MasculineSingularDualPlural
Nominativevāñchoddhāraḥ vāñchoddhārau vāñchoddhārāḥ
Vocativevāñchoddhāra vāñchoddhārau vāñchoddhārāḥ
Accusativevāñchoddhāram vāñchoddhārau vāñchoddhārān
Instrumentalvāñchoddhāreṇa vāñchoddhārābhyām vāñchoddhāraiḥ vāñchoddhārebhiḥ
Dativevāñchoddhārāya vāñchoddhārābhyām vāñchoddhārebhyaḥ
Ablativevāñchoddhārāt vāñchoddhārābhyām vāñchoddhārebhyaḥ
Genitivevāñchoddhārasya vāñchoddhārayoḥ vāñchoddhārāṇām
Locativevāñchoddhāre vāñchoddhārayoḥ vāñchoddhāreṣu

Compound vāñchoddhāra -

Adverb -vāñchoddhāram -vāñchoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria