Declension table of vāñchoddhāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāñchoddhāraḥ | vāñchoddhārau | vāñchoddhārāḥ |
Vocative | vāñchoddhāra | vāñchoddhārau | vāñchoddhārāḥ |
Accusative | vāñchoddhāram | vāñchoddhārau | vāñchoddhārān |
Instrumental | vāñchoddhāreṇa | vāñchoddhārābhyām | vāñchoddhāraiḥ |
Dative | vāñchoddhārāya | vāñchoddhārābhyām | vāñchoddhārebhyaḥ |
Ablative | vāñchoddhārāt | vāñchoddhārābhyām | vāñchoddhārebhyaḥ |
Genitive | vāñchoddhārasya | vāñchoddhārayoḥ | vāñchoddhārāṇām |
Locative | vāñchoddhāre | vāñchoddhārayoḥ | vāñchoddhāreṣu |