सुबन्तावली ?वाञ्छोद्धार

Roma

पुमान्एकद्विबहु
प्रथमावाञ्छोद्धारः वाञ्छोद्धारौ वाञ्छोद्धाराः
सम्बोधनम्वाञ्छोद्धार वाञ्छोद्धारौ वाञ्छोद्धाराः
द्वितीयावाञ्छोद्धारम् वाञ्छोद्धारौ वाञ्छोद्धारान्
तृतीयावाञ्छोद्धारेण वाञ्छोद्धाराभ्याम् वाञ्छोद्धारैः वाञ्छोद्धारेभिः
चतुर्थीवाञ्छोद्धाराय वाञ्छोद्धाराभ्याम् वाञ्छोद्धारेभ्यः
पञ्चमीवाञ्छोद्धारात् वाञ्छोद्धाराभ्याम् वाञ्छोद्धारेभ्यः
षष्ठीवाञ्छोद्धारस्य वाञ्छोद्धारयोः वाञ्छोद्धाराणाम्
सप्तमीवाञ्छोद्धारे वाञ्छोद्धारयोः वाञ्छोद्धारेषु

समास वाञ्छोद्धार

अव्यय ॰वाञ्छोद्धारम् ॰वाञ्छोद्धारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria