सुबन्तावली वाञ्छोद्धारRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वाञ्छोद्धारः | वाञ्छोद्धारौ | वाञ्छोद्धाराः |
सम्बोधनम् | वाञ्छोद्धार | वाञ्छोद्धारौ | वाञ्छोद्धाराः |
द्वितीया | वाञ्छोद्धारम् | वाञ्छोद्धारौ | वाञ्छोद्धारान् |
तृतीया | वाञ्छोद्धारेण | वाञ्छोद्धाराभ्याम् | वाञ्छोद्धारैः |
चतुर्थी | वाञ्छोद्धाराय | वाञ्छोद्धाराभ्याम् | वाञ्छोद्धारेभ्यः |
पञ्चमी | वाञ्छोद्धारात् | वाञ्छोद्धाराभ्याम् | वाञ्छोद्धारेभ्यः |
षष्ठी | वाञ्छोद्धारस्य | वाञ्छोद्धारयोः | वाञ्छोद्धाराणाम् |
सप्तमी | वाञ्छोद्धारे | वाञ्छोद्धारयोः | वाञ्छोद्धारेषु |