Declension table of vāñchanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāñchanīyā | vāñchanīye | vāñchanīyāḥ |
Vocative | vāñchanīye | vāñchanīye | vāñchanīyāḥ |
Accusative | vāñchanīyām | vāñchanīye | vāñchanīyāḥ |
Instrumental | vāñchanīyayā | vāñchanīyābhyām | vāñchanīyābhiḥ |
Dative | vāñchanīyāyai | vāñchanīyābhyām | vāñchanīyābhyaḥ |
Ablative | vāñchanīyāyāḥ | vāñchanīyābhyām | vāñchanīyābhyaḥ |
Genitive | vāñchanīyāyāḥ | vāñchanīyayoḥ | vāñchanīyānām |
Locative | vāñchanīyāyām | vāñchanīyayoḥ | vāñchanīyāsu |