सुबन्तावली वाञ्छनीयाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वाञ्छनीया | वाञ्छनीये | वाञ्छनीयाः |
सम्बोधनम् | वाञ्छनीये | वाञ्छनीये | वाञ्छनीयाः |
द्वितीया | वाञ्छनीयाम् | वाञ्छनीये | वाञ्छनीयाः |
तृतीया | वाञ्छनीयया | वाञ्छनीयाभ्याम् | वाञ्छनीयाभिः |
चतुर्थी | वाञ्छनीयायै | वाञ्छनीयाभ्याम् | वाञ्छनीयाभ्यः |
पञ्चमी | वाञ्छनीयायाः | वाञ्छनीयाभ्याम् | वाञ्छनीयाभ्यः |
षष्ठी | वाञ्छनीयायाः | वाञ्छनीययोः | वाञ्छनीयानाम् |
सप्तमी | वाञ्छनीयायाम् | वाञ्छनीययोः | वाञ्छनीयासु |