Declension table of ?vāñchana

Deva

NeuterSingularDualPlural
Nominativevāñchanam vāñchane vāñchanāni
Vocativevāñchana vāñchane vāñchanāni
Accusativevāñchanam vāñchane vāñchanāni
Instrumentalvāñchanena vāñchanābhyām vāñchanaiḥ
Dativevāñchanāya vāñchanābhyām vāñchanebhyaḥ
Ablativevāñchanāt vāñchanābhyām vāñchanebhyaḥ
Genitivevāñchanasya vāñchanayoḥ vāñchanānām
Locativevāñchane vāñchanayoḥ vāñchaneṣu

Compound vāñchana -

Adverb -vāñchanam -vāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria