सुबन्तावली ?वाञ्छन

Roma

नपुंसकम्एकद्विबहु
प्रथमावाञ्छनम् वाञ्छने वाञ्छनानि
सम्बोधनम्वाञ्छन वाञ्छने वाञ्छनानि
द्वितीयावाञ्छनम् वाञ्छने वाञ्छनानि
तृतीयावाञ्छनेन वाञ्छनाभ्याम् वाञ्छनैः
चतुर्थीवाञ्छनाय वाञ्छनाभ्याम् वाञ्छनेभ्यः
पञ्चमीवाञ्छनात् वाञ्छनाभ्याम् वाञ्छनेभ्यः
षष्ठीवाञ्छनस्य वाञ्छनयोः वाञ्छनानाम्
सप्तमीवाञ्छने वाञ्छनयोः वाञ्छनेषु

समास वाञ्छन

अव्यय ॰वाञ्छनम् ॰वाञ्छनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria