सुबन्तावली ?वातयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावातयत् वातयन्ती वातयती वातयन्ति
सम्बोधनम्वातयत् वातयन्ती वातयती वातयन्ति
द्वितीयावातयत् वातयन्ती वातयती वातयन्ति
तृतीयावातयता वातयद्भ्याम् वातयद्भिः
चतुर्थीवातयते वातयद्भ्याम् वातयद्भ्यः
पञ्चमीवातयतः वातयद्भ्याम् वातयद्भ्यः
षष्ठीवातयतः वातयतोः वातयताम्
सप्तमीवातयति वातयतोः वातयत्सु

अव्यय ॰वातयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria