Declension table of vāsamat

Deva

MasculineSingularDualPlural
Nominativevāsamān vāsamantau vāsamantaḥ
Vocativevāsaman vāsamantau vāsamantaḥ
Accusativevāsamantam vāsamantau vāsamataḥ
Instrumentalvāsamatā vāsamadbhyām vāsamadbhiḥ
Dativevāsamate vāsamadbhyām vāsamadbhyaḥ
Ablativevāsamataḥ vāsamadbhyām vāsamadbhyaḥ
Genitivevāsamataḥ vāsamatoḥ vāsamatām
Locativevāsamati vāsamatoḥ vāsamatsu

Compound vāsamat -

Adverb -vāsamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria