Declension table of vāsamatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsamān | vāsamantau | vāsamantaḥ |
Vocative | vāsaman | vāsamantau | vāsamantaḥ |
Accusative | vāsamantam | vāsamantau | vāsamataḥ |
Instrumental | vāsamatā | vāsamadbhyām | vāsamadbhiḥ |
Dative | vāsamate | vāsamadbhyām | vāsamadbhyaḥ |
Ablative | vāsamataḥ | vāsamadbhyām | vāsamadbhyaḥ |
Genitive | vāsamataḥ | vāsamatoḥ | vāsamatām |
Locative | vāsamati | vāsamatoḥ | vāsamatsu |