सुबन्तावली वासमत्

Roma

पुमान्एकद्विबहु
प्रथमावासमान् वासमन्तौ वासमन्तः
सम्बोधनम्वासमन् वासमन्तौ वासमन्तः
द्वितीयावासमन्तम् वासमन्तौ वासमतः
तृतीयावासमता वासमद्भ्याम् वासमद्भिः
चतुर्थीवासमते वासमद्भ्याम् वासमद्भ्यः
पञ्चमीवासमतः वासमद्भ्याम् वासमद्भ्यः
षष्ठीवासमतः वासमतोः वासमताम्
सप्तमीवासमति वासमतोः वासमत्सु

समास वासमत्

अव्यय ॰वासमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria