Declension table of vārarucasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevārarucasaṅgrahaḥ vārarucasaṅgrahau vārarucasaṅgrahāḥ
Vocativevārarucasaṅgraha vārarucasaṅgrahau vārarucasaṅgrahāḥ
Accusativevārarucasaṅgraham vārarucasaṅgrahau vārarucasaṅgrahān
Instrumentalvārarucasaṅgraheṇa vārarucasaṅgrahābhyām vārarucasaṅgrahaiḥ vārarucasaṅgrahebhiḥ
Dativevārarucasaṅgrahāya vārarucasaṅgrahābhyām vārarucasaṅgrahebhyaḥ
Ablativevārarucasaṅgrahāt vārarucasaṅgrahābhyām vārarucasaṅgrahebhyaḥ
Genitivevārarucasaṅgrahasya vārarucasaṅgrahayoḥ vārarucasaṅgrahāṇām
Locativevārarucasaṅgrahe vārarucasaṅgrahayoḥ vārarucasaṅgraheṣu

Compound vārarucasaṅgraha -

Adverb -vārarucasaṅgraham -vārarucasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria