सुबन्तावली वाररुचसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमावाररुचसङ्ग्रहः वाररुचसङ्ग्रहौ वाररुचसङ्ग्रहाः
सम्बोधनम्वाररुचसङ्ग्रह वाररुचसङ्ग्रहौ वाररुचसङ्ग्रहाः
द्वितीयावाररुचसङ्ग्रहम् वाररुचसङ्ग्रहौ वाररुचसङ्ग्रहान्
तृतीयावाररुचसङ्ग्रहेण वाररुचसङ्ग्रहाभ्याम् वाररुचसङ्ग्रहैः वाररुचसङ्ग्रहेभिः
चतुर्थीवाररुचसङ्ग्रहाय वाररुचसङ्ग्रहाभ्याम् वाररुचसङ्ग्रहेभ्यः
पञ्चमीवाररुचसङ्ग्रहात् वाररुचसङ्ग्रहाभ्याम् वाररुचसङ्ग्रहेभ्यः
षष्ठीवाररुचसङ्ग्रहस्य वाररुचसङ्ग्रहयोः वाररुचसङ्ग्रहाणाम्
सप्तमीवाररुचसङ्ग्रहे वाररुचसङ्ग्रहयोः वाररुचसङ्ग्रहेषु

समास वाररुचसङ्ग्रह

अव्यय ॰वाररुचसङ्ग्रहम् ॰वाररुचसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria