Declension table of ?vāpīkūpataḍāgādipaddhati

Deva

FeminineSingularDualPlural
Nominativevāpīkūpataḍāgādipaddhatiḥ vāpīkūpataḍāgādipaddhatī vāpīkūpataḍāgādipaddhatayaḥ
Vocativevāpīkūpataḍāgādipaddhate vāpīkūpataḍāgādipaddhatī vāpīkūpataḍāgādipaddhatayaḥ
Accusativevāpīkūpataḍāgādipaddhatim vāpīkūpataḍāgādipaddhatī vāpīkūpataḍāgādipaddhatīḥ
Instrumentalvāpīkūpataḍāgādipaddhatyā vāpīkūpataḍāgādipaddhatibhyām vāpīkūpataḍāgādipaddhatibhiḥ
Dativevāpīkūpataḍāgādipaddhatyai vāpīkūpataḍāgādipaddhataye vāpīkūpataḍāgādipaddhatibhyām vāpīkūpataḍāgādipaddhatibhyaḥ
Ablativevāpīkūpataḍāgādipaddhatyāḥ vāpīkūpataḍāgādipaddhateḥ vāpīkūpataḍāgādipaddhatibhyām vāpīkūpataḍāgādipaddhatibhyaḥ
Genitivevāpīkūpataḍāgādipaddhatyāḥ vāpīkūpataḍāgādipaddhateḥ vāpīkūpataḍāgādipaddhatyoḥ vāpīkūpataḍāgādipaddhatīnām
Locativevāpīkūpataḍāgādipaddhatyām vāpīkūpataḍāgādipaddhatau vāpīkūpataḍāgādipaddhatyoḥ vāpīkūpataḍāgādipaddhatiṣu

Compound vāpīkūpataḍāgādipaddhati -

Adverb -vāpīkūpataḍāgādipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria