सुबन्तावली ?वापीकूपतडागादिपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमावापीकूपतडागादिपद्धतिः वापीकूपतडागादिपद्धती वापीकूपतडागादिपद्धतयः
सम्बोधनम्वापीकूपतडागादिपद्धते वापीकूपतडागादिपद्धती वापीकूपतडागादिपद्धतयः
द्वितीयावापीकूपतडागादिपद्धतिम् वापीकूपतडागादिपद्धती वापीकूपतडागादिपद्धतीः
तृतीयावापीकूपतडागादिपद्धत्या वापीकूपतडागादिपद्धतिभ्याम् वापीकूपतडागादिपद्धतिभिः
चतुर्थीवापीकूपतडागादिपद्धत्यै वापीकूपतडागादिपद्धतये वापीकूपतडागादिपद्धतिभ्याम् वापीकूपतडागादिपद्धतिभ्यः
पञ्चमीवापीकूपतडागादिपद्धत्याः वापीकूपतडागादिपद्धतेः वापीकूपतडागादिपद्धतिभ्याम् वापीकूपतडागादिपद्धतिभ्यः
षष्ठीवापीकूपतडागादिपद्धत्याः वापीकूपतडागादिपद्धतेः वापीकूपतडागादिपद्धत्योः वापीकूपतडागादिपद्धतीनाम्
सप्तमीवापीकूपतडागादिपद्धत्याम् वापीकूपतडागादिपद्धतौ वापीकूपतडागादिपद्धत्योः वापीकूपतडागादिपद्धतिषु

समास वापीकूपतडागादिपद्धति

अव्यय ॰वापीकूपतडागादिपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria