सुबन्तावली वानल

Roma

पुमान्एकद्विबहु
प्रथमावानलः वानलौ वानलाः
सम्बोधनम्वानल वानलौ वानलाः
द्वितीयावानलम् वानलौ वानलान्
तृतीयावानलेन वानलाभ्याम् वानलैः
चतुर्थीवानलाय वानलाभ्याम् वानलेभ्यः
पञ्चमीवानलात् वानलाभ्याम् वानलेभ्यः
षष्ठीवानलस्य वानलयोः वानलानाम्
सप्तमीवानले वानलयोः वानलेषु

समास वानल

अव्यय ॰वानलम् ॰वानलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria