Declension table of ?vānala

Deva

MasculineSingularDualPlural
Nominativevānalaḥ vānalau vānalāḥ
Vocativevānala vānalau vānalāḥ
Accusativevānalam vānalau vānalān
Instrumentalvānalena vānalābhyām vānalaiḥ vānalebhiḥ
Dativevānalāya vānalābhyām vānalebhyaḥ
Ablativevānalāt vānalābhyām vānalebhyaḥ
Genitivevānalasya vānalayoḥ vānalānām
Locativevānale vānalayoḥ vānaleṣu

Compound vānala -

Adverb -vānalam -vānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria