सुबन्तावली वामेतर

Roma

पुमान्एकद्विबहु
प्रथमावामेतरः वामेतरौ वामेतराः
सम्बोधनम्वामेतर वामेतरौ वामेतराः
द्वितीयावामेतरम् वामेतरौ वामेतरान्
तृतीयावामेतरेण वामेतराभ्याम् वामेतरैः
चतुर्थीवामेतराय वामेतराभ्याम् वामेतरेभ्यः
पञ्चमीवामेतरात् वामेतराभ्याम् वामेतरेभ्यः
षष्ठीवामेतरस्य वामेतरयोः वामेतराणाम्
सप्तमीवामेतरे वामेतरयोः वामेतरेषु

समास वामेतर

अव्यय ॰वामेतरम् ॰वामेतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria