Declension table of vāmetara

Deva

MasculineSingularDualPlural
Nominativevāmetaraḥ vāmetarau vāmetarāḥ
Vocativevāmetara vāmetarau vāmetarāḥ
Accusativevāmetaram vāmetarau vāmetarān
Instrumentalvāmetareṇa vāmetarābhyām vāmetaraiḥ vāmetarebhiḥ
Dativevāmetarāya vāmetarābhyām vāmetarebhyaḥ
Ablativevāmetarāt vāmetarābhyām vāmetarebhyaḥ
Genitivevāmetarasya vāmetarayoḥ vāmetarāṇām
Locativevāmetare vāmetarayoḥ vāmetareṣu

Compound vāmetara -

Adverb -vāmetaram -vāmetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria