Declension table of ?vāmatantra

Deva

NeuterSingularDualPlural
Nominativevāmatantram vāmatantre vāmatantrāṇi
Vocativevāmatantra vāmatantre vāmatantrāṇi
Accusativevāmatantram vāmatantre vāmatantrāṇi
Instrumentalvāmatantreṇa vāmatantrābhyām vāmatantraiḥ
Dativevāmatantrāya vāmatantrābhyām vāmatantrebhyaḥ
Ablativevāmatantrāt vāmatantrābhyām vāmatantrebhyaḥ
Genitivevāmatantrasya vāmatantrayoḥ vāmatantrāṇām
Locativevāmatantre vāmatantrayoḥ vāmatantreṣu

Compound vāmatantra -

Adverb -vāmatantram -vāmatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria