सुबन्तावली ?वामतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमावामतन्त्रम् वामतन्त्रे वामतन्त्राणि
सम्बोधनम्वामतन्त्र वामतन्त्रे वामतन्त्राणि
द्वितीयावामतन्त्रम् वामतन्त्रे वामतन्त्राणि
तृतीयावामतन्त्रेण वामतन्त्राभ्याम् वामतन्त्रैः
चतुर्थीवामतन्त्राय वामतन्त्राभ्याम् वामतन्त्रेभ्यः
पञ्चमीवामतन्त्रात् वामतन्त्राभ्याम् वामतन्त्रेभ्यः
षष्ठीवामतन्त्रस्य वामतन्त्रयोः वामतन्त्राणाम्
सप्तमीवामतन्त्रे वामतन्त्रयोः वामतन्त्रेषु

समास वामतन्त्र

अव्यय ॰वामतन्त्रम् ॰वामतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria