Declension table of vāmanatanu_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanatanu_ā | vāmanatanu_e | vāmanatanu_āḥ |
Vocative | vāmanatanu_e | vāmanatanu_e | vāmanatanu_āḥ |
Accusative | vāmanatanu_ām | vāmanatanu_e | vāmanatanu_āḥ |
Instrumental | vāmanatanu_ayā | vāmanatanu_ābhyām | vāmanatanu_ābhiḥ |
Dative | vāmanatanu_āyai | vāmanatanu_ābhyām | vāmanatanu_ābhyaḥ |
Ablative | vāmanatanu_āyāḥ | vāmanatanu_ābhyām | vāmanatanu_ābhyaḥ |
Genitive | vāmanatanu_āyāḥ | vāmanatanu_ayoḥ | vāmanatanu_ānām |
Locative | vāmanatanu_āyām | vāmanatanu_ayoḥ | vāmanatanu_āsu |