सुबन्तावली ?वामनतनु आ

Roma

स्त्रीएकद्विबहु
प्रथमावामनतनु आ वामनतनु ए वामनतनु आः
सम्बोधनम्वामनतनु ए वामनतनु ए वामनतनु आः
द्वितीयावामनतनु आम् वामनतनु ए वामनतनु आः
तृतीयावामनतनु अया वामनतनु आभ्याम् वामनतनु आभिः
चतुर्थीवामनतनु आयै वामनतनु आभ्याम् वामनतनु आभ्यः
पञ्चमीवामनतनु आयाः वामनतनु आभ्याम् वामनतनु आभ्यः
षष्ठीवामनतनु आयाः वामनतनु अयोः वामनतनु आनाम्
सप्तमीवामनतनु आयाम् वामनतनु अयोः वामनतनु आसु

अव्यय ॰वामनतनु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria