Declension table of ?vāmanarūpin

Deva

NeuterSingularDualPlural
Nominativevāmanarūpi vāmanarūpiṇī vāmanarūpīṇi
Vocativevāmanarūpin vāmanarūpi vāmanarūpiṇī vāmanarūpīṇi
Accusativevāmanarūpi vāmanarūpiṇī vāmanarūpīṇi
Instrumentalvāmanarūpiṇā vāmanarūpibhyām vāmanarūpibhiḥ
Dativevāmanarūpiṇe vāmanarūpibhyām vāmanarūpibhyaḥ
Ablativevāmanarūpiṇaḥ vāmanarūpibhyām vāmanarūpibhyaḥ
Genitivevāmanarūpiṇaḥ vāmanarūpiṇoḥ vāmanarūpiṇām
Locativevāmanarūpiṇi vāmanarūpiṇoḥ vāmanarūpiṣu

Compound vāmanarūpi -

Adverb -vāmanarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria