सुबन्तावली ?वामनरूपिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमावामनरूपि वामनरूपिणी वामनरूपीणि
सम्बोधनम्वामनरूपिन् वामनरूपि वामनरूपिणी वामनरूपीणि
द्वितीयावामनरूपि वामनरूपिणी वामनरूपीणि
तृतीयावामनरूपिणा वामनरूपिभ्याम् वामनरूपिभिः
चतुर्थीवामनरूपिणे वामनरूपिभ्याम् वामनरूपिभ्यः
पञ्चमीवामनरूपिणः वामनरूपिभ्याम् वामनरूपिभ्यः
षष्ठीवामनरूपिणः वामनरूपिणोः वामनरूपिणाम्
सप्तमीवामनरूपिणि वामनरूपिणोः वामनरूपिषु

समास वामनरूपि

अव्यय ॰वामनरूपि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria