Declension table of ?vāmanaprādurbhāva

Deva

MasculineSingularDualPlural
Nominativevāmanaprādurbhāvaḥ vāmanaprādurbhāvau vāmanaprādurbhāvāḥ
Vocativevāmanaprādurbhāva vāmanaprādurbhāvau vāmanaprādurbhāvāḥ
Accusativevāmanaprādurbhāvam vāmanaprādurbhāvau vāmanaprādurbhāvān
Instrumentalvāmanaprādurbhāveṇa vāmanaprādurbhāvābhyām vāmanaprādurbhāvaiḥ vāmanaprādurbhāvebhiḥ
Dativevāmanaprādurbhāvāya vāmanaprādurbhāvābhyām vāmanaprādurbhāvebhyaḥ
Ablativevāmanaprādurbhāvāt vāmanaprādurbhāvābhyām vāmanaprādurbhāvebhyaḥ
Genitivevāmanaprādurbhāvasya vāmanaprādurbhāvayoḥ vāmanaprādurbhāvāṇām
Locativevāmanaprādurbhāve vāmanaprādurbhāvayoḥ vāmanaprādurbhāveṣu

Compound vāmanaprādurbhāva -

Adverb -vāmanaprādurbhāvam -vāmanaprādurbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria