सुबन्तावली ?वामनप्रादुर्भाव

Roma

पुमान्एकद्विबहु
प्रथमावामनप्रादुर्भावः वामनप्रादुर्भावौ वामनप्रादुर्भावाः
सम्बोधनम्वामनप्रादुर्भाव वामनप्रादुर्भावौ वामनप्रादुर्भावाः
द्वितीयावामनप्रादुर्भावम् वामनप्रादुर्भावौ वामनप्रादुर्भावान्
तृतीयावामनप्रादुर्भावेण वामनप्रादुर्भावाभ्याम् वामनप्रादुर्भावैः वामनप्रादुर्भावेभिः
चतुर्थीवामनप्रादुर्भावाय वामनप्रादुर्भावाभ्याम् वामनप्रादुर्भावेभ्यः
पञ्चमीवामनप्रादुर्भावात् वामनप्रादुर्भावाभ्याम् वामनप्रादुर्भावेभ्यः
षष्ठीवामनप्रादुर्भावस्य वामनप्रादुर्भावयोः वामनप्रादुर्भावाणाम्
सप्तमीवामनप्रादुर्भावे वामनप्रादुर्भावयोः वामनप्रादुर्भावेषु

समास वामनप्रादुर्भाव

अव्यय ॰वामनप्रादुर्भावम् ॰वामनप्रादुर्भावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria