Declension table of vākyavajra

Deva

NeuterSingularDualPlural
Nominativevākyavajram vākyavajre vākyavajrāṇi
Vocativevākyavajra vākyavajre vākyavajrāṇi
Accusativevākyavajram vākyavajre vākyavajrāṇi
Instrumentalvākyavajreṇa vākyavajrābhyām vākyavajraiḥ
Dativevākyavajrāya vākyavajrābhyām vākyavajrebhyaḥ
Ablativevākyavajrāt vākyavajrābhyām vākyavajrebhyaḥ
Genitivevākyavajrasya vākyavajrayoḥ vākyavajrāṇām
Locativevākyavajre vākyavajrayoḥ vākyavajreṣu

Compound vākyavajra -

Adverb -vākyavajram -vākyavajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria