सुबन्तावली वाक्यवज्र

Roma

नपुंसकम्एकद्विबहु
प्रथमावाक्यवज्रम् वाक्यवज्रे वाक्यवज्राणि
सम्बोधनम्वाक्यवज्र वाक्यवज्रे वाक्यवज्राणि
द्वितीयावाक्यवज्रम् वाक्यवज्रे वाक्यवज्राणि
तृतीयावाक्यवज्रेण वाक्यवज्राभ्याम् वाक्यवज्रैः
चतुर्थीवाक्यवज्राय वाक्यवज्राभ्याम् वाक्यवज्रेभ्यः
पञ्चमीवाक्यवज्रात् वाक्यवज्राभ्याम् वाक्यवज्रेभ्यः
षष्ठीवाक्यवज्रस्य वाक्यवज्रयोः वाक्यवज्राणाम्
सप्तमीवाक्यवज्रे वाक्यवज्रयोः वाक्यवज्रेषु

समास वाक्यवज्र

अव्यय ॰वाक्यवज्रम् ॰वाक्यवज्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria