सुबन्तावली ?वाजसनेयब्राह्मण

Roma

नपुंसकम्एकद्विबहु
प्रथमावाजसनेयब्राह्मणम् वाजसनेयब्राह्मणे वाजसनेयब्राह्मणानि
सम्बोधनम्वाजसनेयब्राह्मण वाजसनेयब्राह्मणे वाजसनेयब्राह्मणानि
द्वितीयावाजसनेयब्राह्मणम् वाजसनेयब्राह्मणे वाजसनेयब्राह्मणानि
तृतीयावाजसनेयब्राह्मणेन वाजसनेयब्राह्मणाभ्याम् वाजसनेयब्राह्मणैः
चतुर्थीवाजसनेयब्राह्मणाय वाजसनेयब्राह्मणाभ्याम् वाजसनेयब्राह्मणेभ्यः
पञ्चमीवाजसनेयब्राह्मणात् वाजसनेयब्राह्मणाभ्याम् वाजसनेयब्राह्मणेभ्यः
षष्ठीवाजसनेयब्राह्मणस्य वाजसनेयब्राह्मणयोः वाजसनेयब्राह्मणानाम्
सप्तमीवाजसनेयब्राह्मणे वाजसनेयब्राह्मणयोः वाजसनेयब्राह्मणेषु

समास वाजसनेयब्राह्मण

अव्यय ॰वाजसनेयब्राह्मणम् ॰वाजसनेयब्राह्मणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria