Declension table of ?vājasaneyabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativevājasaneyabrāhmaṇam vājasaneyabrāhmaṇe vājasaneyabrāhmaṇāni
Vocativevājasaneyabrāhmaṇa vājasaneyabrāhmaṇe vājasaneyabrāhmaṇāni
Accusativevājasaneyabrāhmaṇam vājasaneyabrāhmaṇe vājasaneyabrāhmaṇāni
Instrumentalvājasaneyabrāhmaṇena vājasaneyabrāhmaṇābhyām vājasaneyabrāhmaṇaiḥ
Dativevājasaneyabrāhmaṇāya vājasaneyabrāhmaṇābhyām vājasaneyabrāhmaṇebhyaḥ
Ablativevājasaneyabrāhmaṇāt vājasaneyabrāhmaṇābhyām vājasaneyabrāhmaṇebhyaḥ
Genitivevājasaneyabrāhmaṇasya vājasaneyabrāhmaṇayoḥ vājasaneyabrāhmaṇānām
Locativevājasaneyabrāhmaṇe vājasaneyabrāhmaṇayoḥ vājasaneyabrāhmaṇeṣu

Compound vājasaneyabrāhmaṇa -

Adverb -vājasaneyabrāhmaṇam -vājasaneyabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria